Declension table of ?viśeṣārthin

Deva

MasculineSingularDualPlural
Nominativeviśeṣārthī viśeṣārthinau viśeṣārthinaḥ
Vocativeviśeṣārthin viśeṣārthinau viśeṣārthinaḥ
Accusativeviśeṣārthinam viśeṣārthinau viśeṣārthinaḥ
Instrumentalviśeṣārthinā viśeṣārthibhyām viśeṣārthibhiḥ
Dativeviśeṣārthine viśeṣārthibhyām viśeṣārthibhyaḥ
Ablativeviśeṣārthinaḥ viśeṣārthibhyām viśeṣārthibhyaḥ
Genitiveviśeṣārthinaḥ viśeṣārthinoḥ viśeṣārthinām
Locativeviśeṣārthini viśeṣārthinoḥ viśeṣārthiṣu

Compound viśeṣārthi -

Adverb -viśeṣārthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria