Declension table of ?viśeṣārthaprakāśikā

Deva

FeminineSingularDualPlural
Nominativeviśeṣārthaprakāśikā viśeṣārthaprakāśike viśeṣārthaprakāśikāḥ
Vocativeviśeṣārthaprakāśike viśeṣārthaprakāśike viśeṣārthaprakāśikāḥ
Accusativeviśeṣārthaprakāśikām viśeṣārthaprakāśike viśeṣārthaprakāśikāḥ
Instrumentalviśeṣārthaprakāśikayā viśeṣārthaprakāśikābhyām viśeṣārthaprakāśikābhiḥ
Dativeviśeṣārthaprakāśikāyai viśeṣārthaprakāśikābhyām viśeṣārthaprakāśikābhyaḥ
Ablativeviśeṣārthaprakāśikāyāḥ viśeṣārthaprakāśikābhyām viśeṣārthaprakāśikābhyaḥ
Genitiveviśeṣārthaprakāśikāyāḥ viśeṣārthaprakāśikayoḥ viśeṣārthaprakāśikānām
Locativeviśeṣārthaprakāśikāyām viśeṣārthaprakāśikayoḥ viśeṣārthaprakāśikāsu

Adverb -viśeṣārthaprakāśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria