Declension table of ?viśeṣārthabodhikā

Deva

FeminineSingularDualPlural
Nominativeviśeṣārthabodhikā viśeṣārthabodhike viśeṣārthabodhikāḥ
Vocativeviśeṣārthabodhike viśeṣārthabodhike viśeṣārthabodhikāḥ
Accusativeviśeṣārthabodhikām viśeṣārthabodhike viśeṣārthabodhikāḥ
Instrumentalviśeṣārthabodhikayā viśeṣārthabodhikābhyām viśeṣārthabodhikābhiḥ
Dativeviśeṣārthabodhikāyai viśeṣārthabodhikābhyām viśeṣārthabodhikābhyaḥ
Ablativeviśeṣārthabodhikāyāḥ viśeṣārthabodhikābhyām viśeṣārthabodhikābhyaḥ
Genitiveviśeṣārthabodhikāyāḥ viśeṣārthabodhikayoḥ viśeṣārthabodhikānām
Locativeviśeṣārthabodhikāyām viśeṣārthabodhikayoḥ viśeṣārthabodhikāsu

Adverb -viśeṣārthabodhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria