Declension table of ?viśeṣaṇavat

Deva

MasculineSingularDualPlural
Nominativeviśeṣaṇavān viśeṣaṇavantau viśeṣaṇavantaḥ
Vocativeviśeṣaṇavan viśeṣaṇavantau viśeṣaṇavantaḥ
Accusativeviśeṣaṇavantam viśeṣaṇavantau viśeṣaṇavataḥ
Instrumentalviśeṣaṇavatā viśeṣaṇavadbhyām viśeṣaṇavadbhiḥ
Dativeviśeṣaṇavate viśeṣaṇavadbhyām viśeṣaṇavadbhyaḥ
Ablativeviśeṣaṇavataḥ viśeṣaṇavadbhyām viśeṣaṇavadbhyaḥ
Genitiveviśeṣaṇavataḥ viśeṣaṇavatoḥ viśeṣaṇavatām
Locativeviśeṣaṇavati viśeṣaṇavatoḥ viśeṣaṇavatsu

Compound viśeṣaṇavat -

Adverb -viśeṣaṇavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria