Declension table of ?viśeṣaṇavarga

Deva

MasculineSingularDualPlural
Nominativeviśeṣaṇavargaḥ viśeṣaṇavargau viśeṣaṇavargāḥ
Vocativeviśeṣaṇavarga viśeṣaṇavargau viśeṣaṇavargāḥ
Accusativeviśeṣaṇavargam viśeṣaṇavargau viśeṣaṇavargān
Instrumentalviśeṣaṇavargeṇa viśeṣaṇavargābhyām viśeṣaṇavargaiḥ viśeṣaṇavargebhiḥ
Dativeviśeṣaṇavargāya viśeṣaṇavargābhyām viśeṣaṇavargebhyaḥ
Ablativeviśeṣaṇavargāt viśeṣaṇavargābhyām viśeṣaṇavargebhyaḥ
Genitiveviśeṣaṇavargasya viśeṣaṇavargayoḥ viśeṣaṇavargāṇām
Locativeviśeṣaṇavarge viśeṣaṇavargayoḥ viśeṣaṇavargeṣu

Compound viśeṣaṇavarga -

Adverb -viśeṣaṇavargam -viśeṣaṇavargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria