Declension table of ?viśeṣaṇamātraprayoga

Deva

MasculineSingularDualPlural
Nominativeviśeṣaṇamātraprayogaḥ viśeṣaṇamātraprayogau viśeṣaṇamātraprayogāḥ
Vocativeviśeṣaṇamātraprayoga viśeṣaṇamātraprayogau viśeṣaṇamātraprayogāḥ
Accusativeviśeṣaṇamātraprayogam viśeṣaṇamātraprayogau viśeṣaṇamātraprayogān
Instrumentalviśeṣaṇamātraprayogeṇa viśeṣaṇamātraprayogābhyām viśeṣaṇamātraprayogaiḥ viśeṣaṇamātraprayogebhiḥ
Dativeviśeṣaṇamātraprayogāya viśeṣaṇamātraprayogābhyām viśeṣaṇamātraprayogebhyaḥ
Ablativeviśeṣaṇamātraprayogāt viśeṣaṇamātraprayogābhyām viśeṣaṇamātraprayogebhyaḥ
Genitiveviśeṣaṇamātraprayogasya viśeṣaṇamātraprayogayoḥ viśeṣaṇamātraprayogāṇām
Locativeviśeṣaṇamātraprayoge viśeṣaṇamātraprayogayoḥ viśeṣaṇamātraprayogeṣu

Compound viśeṣaṇamātraprayoga -

Adverb -viśeṣaṇamātraprayogam -viśeṣaṇamātraprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria