Declension table of ?viśeṣaṇakhaṇḍana

Deva

NeuterSingularDualPlural
Nominativeviśeṣaṇakhaṇḍanam viśeṣaṇakhaṇḍane viśeṣaṇakhaṇḍanāni
Vocativeviśeṣaṇakhaṇḍana viśeṣaṇakhaṇḍane viśeṣaṇakhaṇḍanāni
Accusativeviśeṣaṇakhaṇḍanam viśeṣaṇakhaṇḍane viśeṣaṇakhaṇḍanāni
Instrumentalviśeṣaṇakhaṇḍanena viśeṣaṇakhaṇḍanābhyām viśeṣaṇakhaṇḍanaiḥ
Dativeviśeṣaṇakhaṇḍanāya viśeṣaṇakhaṇḍanābhyām viśeṣaṇakhaṇḍanebhyaḥ
Ablativeviśeṣaṇakhaṇḍanāt viśeṣaṇakhaṇḍanābhyām viśeṣaṇakhaṇḍanebhyaḥ
Genitiveviśeṣaṇakhaṇḍanasya viśeṣaṇakhaṇḍanayoḥ viśeṣaṇakhaṇḍanānām
Locativeviśeṣaṇakhaṇḍane viśeṣaṇakhaṇḍanayoḥ viśeṣaṇakhaṇḍaneṣu

Compound viśeṣaṇakhaṇḍana -

Adverb -viśeṣaṇakhaṇḍanam -viśeṣaṇakhaṇḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria