Declension table of viśeṣaṇa

Deva

MasculineSingularDualPlural
Nominativeviśeṣaṇaḥ viśeṣaṇau viśeṣaṇāḥ
Vocativeviśeṣaṇa viśeṣaṇau viśeṣaṇāḥ
Accusativeviśeṣaṇam viśeṣaṇau viśeṣaṇān
Instrumentalviśeṣaṇena viśeṣaṇābhyām viśeṣaṇaiḥ viśeṣaṇebhiḥ
Dativeviśeṣaṇāya viśeṣaṇābhyām viśeṣaṇebhyaḥ
Ablativeviśeṣaṇāt viśeṣaṇābhyām viśeṣaṇebhyaḥ
Genitiveviśeṣaṇasya viśeṣaṇayoḥ viśeṣaṇānām
Locativeviśeṣaṇe viśeṣaṇayoḥ viśeṣaṇeṣu

Compound viśeṣaṇa -

Adverb -viśeṣaṇam -viśeṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria