Declension table of ?viśasita

Deva

MasculineSingularDualPlural
Nominativeviśasitaḥ viśasitau viśasitāḥ
Vocativeviśasita viśasitau viśasitāḥ
Accusativeviśasitam viśasitau viśasitān
Instrumentalviśasitena viśasitābhyām viśasitaiḥ viśasitebhiḥ
Dativeviśasitāya viśasitābhyām viśasitebhyaḥ
Ablativeviśasitāt viśasitābhyām viśasitebhyaḥ
Genitiveviśasitasya viśasitayoḥ viśasitānām
Locativeviśasite viśasitayoḥ viśasiteṣu

Compound viśasita -

Adverb -viśasitam -viśasitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria