Declension table of ?viśalyakaraṇa

Deva

MasculineSingularDualPlural
Nominativeviśalyakaraṇaḥ viśalyakaraṇau viśalyakaraṇāḥ
Vocativeviśalyakaraṇa viśalyakaraṇau viśalyakaraṇāḥ
Accusativeviśalyakaraṇam viśalyakaraṇau viśalyakaraṇān
Instrumentalviśalyakaraṇena viśalyakaraṇābhyām viśalyakaraṇaiḥ viśalyakaraṇebhiḥ
Dativeviśalyakaraṇāya viśalyakaraṇābhyām viśalyakaraṇebhyaḥ
Ablativeviśalyakaraṇāt viśalyakaraṇābhyām viśalyakaraṇebhyaḥ
Genitiveviśalyakaraṇasya viśalyakaraṇayoḥ viśalyakaraṇānām
Locativeviśalyakaraṇe viśalyakaraṇayoḥ viśalyakaraṇeṣu

Compound viśalyakaraṇa -

Adverb -viśalyakaraṇam -viśalyakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria