Declension table of ?viśaṅka

Deva

MasculineSingularDualPlural
Nominativeviśaṅkaḥ viśaṅkau viśaṅkāḥ
Vocativeviśaṅka viśaṅkau viśaṅkāḥ
Accusativeviśaṅkam viśaṅkau viśaṅkān
Instrumentalviśaṅkena viśaṅkābhyām viśaṅkaiḥ viśaṅkebhiḥ
Dativeviśaṅkāya viśaṅkābhyām viśaṅkebhyaḥ
Ablativeviśaṅkāt viśaṅkābhyām viśaṅkebhyaḥ
Genitiveviśaṅkasya viśaṅkayoḥ viśaṅkānām
Locativeviśaṅke viśaṅkayoḥ viśaṅkeṣu

Compound viśaṅka -

Adverb -viśaṅkam -viśaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria