Declension table of ?viśabditā

Deva

FeminineSingularDualPlural
Nominativeviśabditā viśabdite viśabditāḥ
Vocativeviśabdite viśabdite viśabditāḥ
Accusativeviśabditām viśabdite viśabditāḥ
Instrumentalviśabditayā viśabditābhyām viśabditābhiḥ
Dativeviśabditāyai viśabditābhyām viśabditābhyaḥ
Ablativeviśabditāyāḥ viśabditābhyām viśabditābhyaḥ
Genitiveviśabditāyāḥ viśabditayoḥ viśabditānām
Locativeviśabditāyām viśabditayoḥ viśabditāsu

Adverb -viśabditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria