Declension table of ?viśāstṛ

Deva

MasculineSingularDualPlural
Nominativeviśāstā viśāstārau viśāstāraḥ
Vocativeviśāstaḥ viśāstārau viśāstāraḥ
Accusativeviśāstāram viśāstārau viśāstṝn
Instrumentalviśāstrā viśāstṛbhyām viśāstṛbhiḥ
Dativeviśāstre viśāstṛbhyām viśāstṛbhyaḥ
Ablativeviśāstuḥ viśāstṛbhyām viśāstṛbhyaḥ
Genitiveviśāstuḥ viśāstroḥ viśāstṝṇām
Locativeviśāstari viśāstroḥ viśāstṛṣu

Compound viśāstṛ -

Adverb -viśāstṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria