Declension table of ?viśāradiman

Deva

MasculineSingularDualPlural
Nominativeviśāradimā viśāradimānau viśāradimānaḥ
Vocativeviśāradiman viśāradimānau viśāradimānaḥ
Accusativeviśāradimānam viśāradimānau viśāradimnaḥ
Instrumentalviśāradimnā viśāradimabhyām viśāradimabhiḥ
Dativeviśāradimne viśāradimabhyām viśāradimabhyaḥ
Ablativeviśāradimnaḥ viśāradimabhyām viśāradimabhyaḥ
Genitiveviśāradimnaḥ viśāradimnoḥ viśāradimnām
Locativeviśāradimni viśāradimani viśāradimnoḥ viśāradimasu

Compound viśāradima -

Adverb -viśāradimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria