Declension table of ?viśālatā

Deva

FeminineSingularDualPlural
Nominativeviśālatā viśālate viśālatāḥ
Vocativeviśālate viśālate viśālatāḥ
Accusativeviśālatām viśālate viśālatāḥ
Instrumentalviśālatayā viśālatābhyām viśālatābhiḥ
Dativeviśālatāyai viśālatābhyām viśālatābhyaḥ
Ablativeviśālatāyāḥ viśālatābhyām viśālatābhyaḥ
Genitiveviśālatāyāḥ viśālatayoḥ viśālatānām
Locativeviśālatāyām viśālatayoḥ viśālatāsu

Adverb -viśālatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria