Declension table of ?viśālanagara

Deva

NeuterSingularDualPlural
Nominativeviśālanagaram viśālanagare viśālanagarāṇi
Vocativeviśālanagara viśālanagare viśālanagarāṇi
Accusativeviśālanagaram viśālanagare viśālanagarāṇi
Instrumentalviśālanagareṇa viśālanagarābhyām viśālanagaraiḥ
Dativeviśālanagarāya viśālanagarābhyām viśālanagarebhyaḥ
Ablativeviśālanagarāt viśālanagarābhyām viśālanagarebhyaḥ
Genitiveviśālanagarasya viśālanagarayoḥ viśālanagarāṇām
Locativeviśālanagare viśālanagarayoḥ viśālanagareṣu

Compound viśālanagara -

Adverb -viśālanagaram -viśālanagarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria