Declension table of ?viśākhavat

Deva

MasculineSingularDualPlural
Nominativeviśākhavān viśākhavantau viśākhavantaḥ
Vocativeviśākhavan viśākhavantau viśākhavantaḥ
Accusativeviśākhavantam viśākhavantau viśākhavataḥ
Instrumentalviśākhavatā viśākhavadbhyām viśākhavadbhiḥ
Dativeviśākhavate viśākhavadbhyām viśākhavadbhyaḥ
Ablativeviśākhavataḥ viśākhavadbhyām viśākhavadbhyaḥ
Genitiveviśākhavataḥ viśākhavatoḥ viśākhavatām
Locativeviśākhavati viśākhavatoḥ viśākhavatsu

Compound viśākhavat -

Adverb -viśākhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria