Declension table of ?viśākhaka

Deva

NeuterSingularDualPlural
Nominativeviśākhakam viśākhake viśākhakāni
Vocativeviśākhaka viśākhake viśākhakāni
Accusativeviśākhakam viśākhake viśākhakāni
Instrumentalviśākhakena viśākhakābhyām viśākhakaiḥ
Dativeviśākhakāya viśākhakābhyām viśākhakebhyaḥ
Ablativeviśākhakāt viśākhakābhyām viśākhakebhyaḥ
Genitiveviśākhakasya viśākhakayoḥ viśākhakānām
Locativeviśākhake viśākhakayoḥ viśākhakeṣu

Compound viśākhaka -

Adverb -viśākhakam -viśākhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria