Declension table of ?viyūtha

Deva

MasculineSingularDualPlural
Nominativeviyūthaḥ viyūthau viyūthāḥ
Vocativeviyūtha viyūthau viyūthāḥ
Accusativeviyūtham viyūthau viyūthān
Instrumentalviyūthena viyūthābhyām viyūthaiḥ viyūthebhiḥ
Dativeviyūthāya viyūthābhyām viyūthebhyaḥ
Ablativeviyūthāt viyūthābhyām viyūthebhyaḥ
Genitiveviyūthasya viyūthayoḥ viyūthānām
Locativeviyūthe viyūthayoḥ viyūtheṣu

Compound viyūtha -

Adverb -viyūtham -viyūthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria