Declension table of ?viyutārthakā

Deva

FeminineSingularDualPlural
Nominativeviyutārthakā viyutārthake viyutārthakāḥ
Vocativeviyutārthake viyutārthake viyutārthakāḥ
Accusativeviyutārthakām viyutārthake viyutārthakāḥ
Instrumentalviyutārthakayā viyutārthakābhyām viyutārthakābhiḥ
Dativeviyutārthakāyai viyutārthakābhyām viyutārthakābhyaḥ
Ablativeviyutārthakāyāḥ viyutārthakābhyām viyutārthakābhyaḥ
Genitiveviyutārthakāyāḥ viyutārthakayoḥ viyutārthakānām
Locativeviyutārthakāyām viyutārthakayoḥ viyutārthakāsu

Adverb -viyutārthakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria