Declension table of ?viyogīkaraṇa

Deva

NeuterSingularDualPlural
Nominativeviyogīkaraṇam viyogīkaraṇe viyogīkaraṇāni
Vocativeviyogīkaraṇa viyogīkaraṇe viyogīkaraṇāni
Accusativeviyogīkaraṇam viyogīkaraṇe viyogīkaraṇāni
Instrumentalviyogīkaraṇena viyogīkaraṇābhyām viyogīkaraṇaiḥ
Dativeviyogīkaraṇāya viyogīkaraṇābhyām viyogīkaraṇebhyaḥ
Ablativeviyogīkaraṇāt viyogīkaraṇābhyām viyogīkaraṇebhyaḥ
Genitiveviyogīkaraṇasya viyogīkaraṇayoḥ viyogīkaraṇānām
Locativeviyogīkaraṇe viyogīkaraṇayoḥ viyogīkaraṇeṣu

Compound viyogīkaraṇa -

Adverb -viyogīkaraṇam -viyogīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria