Declension table of ?vivrata

Deva

MasculineSingularDualPlural
Nominativevivrataḥ vivratau vivratāḥ
Vocativevivrata vivratau vivratāḥ
Accusativevivratam vivratau vivratān
Instrumentalvivratena vivratābhyām vivrataiḥ vivratebhiḥ
Dativevivratāya vivratābhyām vivratebhyaḥ
Ablativevivratāt vivratābhyām vivratebhyaḥ
Genitivevivratasya vivratayoḥ vivratānām
Locativevivrate vivratayoḥ vivrateṣu

Compound vivrata -

Adverb -vivratam -vivratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria