Declension table of ?viviktaśaraṇā

Deva

FeminineSingularDualPlural
Nominativeviviktaśaraṇā viviktaśaraṇe viviktaśaraṇāḥ
Vocativeviviktaśaraṇe viviktaśaraṇe viviktaśaraṇāḥ
Accusativeviviktaśaraṇām viviktaśaraṇe viviktaśaraṇāḥ
Instrumentalviviktaśaraṇayā viviktaśaraṇābhyām viviktaśaraṇābhiḥ
Dativeviviktaśaraṇāyai viviktaśaraṇābhyām viviktaśaraṇābhyaḥ
Ablativeviviktaśaraṇāyāḥ viviktaśaraṇābhyām viviktaśaraṇābhyaḥ
Genitiveviviktaśaraṇāyāḥ viviktaśaraṇayoḥ viviktaśaraṇānām
Locativeviviktaśaraṇāyām viviktaśaraṇayoḥ viviktaśaraṇāsu

Adverb -viviktaśaraṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria