Declension table of ?viviktaśaraṇa

Deva

NeuterSingularDualPlural
Nominativeviviktaśaraṇam viviktaśaraṇe viviktaśaraṇāni
Vocativeviviktaśaraṇa viviktaśaraṇe viviktaśaraṇāni
Accusativeviviktaśaraṇam viviktaśaraṇe viviktaśaraṇāni
Instrumentalviviktaśaraṇena viviktaśaraṇābhyām viviktaśaraṇaiḥ
Dativeviviktaśaraṇāya viviktaśaraṇābhyām viviktaśaraṇebhyaḥ
Ablativeviviktaśaraṇāt viviktaśaraṇābhyām viviktaśaraṇebhyaḥ
Genitiveviviktaśaraṇasya viviktaśaraṇayoḥ viviktaśaraṇānām
Locativeviviktaśaraṇe viviktaśaraṇayoḥ viviktaśaraṇeṣu

Compound viviktaśaraṇa -

Adverb -viviktaśaraṇam -viviktaśaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria