Declension table of ?viviktacaritā

Deva

FeminineSingularDualPlural
Nominativeviviktacaritā viviktacarite viviktacaritāḥ
Vocativeviviktacarite viviktacarite viviktacaritāḥ
Accusativeviviktacaritām viviktacarite viviktacaritāḥ
Instrumentalviviktacaritayā viviktacaritābhyām viviktacaritābhiḥ
Dativeviviktacaritāyai viviktacaritābhyām viviktacaritābhyaḥ
Ablativeviviktacaritāyāḥ viviktacaritābhyām viviktacaritābhyaḥ
Genitiveviviktacaritāyāḥ viviktacaritayoḥ viviktacaritānām
Locativeviviktacaritāyām viviktacaritayoḥ viviktacaritāsu

Adverb -viviktacaritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria