Declension table of ?viviktabhāvā

Deva

FeminineSingularDualPlural
Nominativeviviktabhāvā viviktabhāve viviktabhāvāḥ
Vocativeviviktabhāve viviktabhāve viviktabhāvāḥ
Accusativeviviktabhāvām viviktabhāve viviktabhāvāḥ
Instrumentalviviktabhāvayā viviktabhāvābhyām viviktabhāvābhiḥ
Dativeviviktabhāvāyai viviktabhāvābhyām viviktabhāvābhyaḥ
Ablativeviviktabhāvāyāḥ viviktabhāvābhyām viviktabhāvābhyaḥ
Genitiveviviktabhāvāyāḥ viviktabhāvayoḥ viviktabhāvānām
Locativeviviktabhāvāyām viviktabhāvayoḥ viviktabhāvāsu

Adverb -viviktabhāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria