Declension table of ?viviktabhāva

Deva

NeuterSingularDualPlural
Nominativeviviktabhāvam viviktabhāve viviktabhāvāni
Vocativeviviktabhāva viviktabhāve viviktabhāvāni
Accusativeviviktabhāvam viviktabhāve viviktabhāvāni
Instrumentalviviktabhāvena viviktabhāvābhyām viviktabhāvaiḥ
Dativeviviktabhāvāya viviktabhāvābhyām viviktabhāvebhyaḥ
Ablativeviviktabhāvāt viviktabhāvābhyām viviktabhāvebhyaḥ
Genitiveviviktabhāvasya viviktabhāvayoḥ viviktabhāvānām
Locativeviviktabhāve viviktabhāvayoḥ viviktabhāveṣu

Compound viviktabhāva -

Adverb -viviktabhāvam -viviktabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria