Declension table of ?viviktāsana

Deva

NeuterSingularDualPlural
Nominativeviviktāsanam viviktāsane viviktāsanāni
Vocativeviviktāsana viviktāsane viviktāsanāni
Accusativeviviktāsanam viviktāsane viviktāsanāni
Instrumentalviviktāsanena viviktāsanābhyām viviktāsanaiḥ
Dativeviviktāsanāya viviktāsanābhyām viviktāsanebhyaḥ
Ablativeviviktāsanāt viviktāsanābhyām viviktāsanebhyaḥ
Genitiveviviktāsanasya viviktāsanayoḥ viviktāsanānām
Locativeviviktāsane viviktāsanayoḥ viviktāsaneṣu

Compound viviktāsana -

Adverb -viviktāsanam -viviktāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria