Declension table of ?vivikṣ

Deva

MasculineSingularDualPlural
Nominativevivik vivikṣau vivikṣaḥ
Vocativevivik vivikṣau vivikṣaḥ
Accusativevivikṣam vivikṣau vivikṣaḥ
Instrumentalvivikṣā vivigbhyām vivigbhiḥ
Dativevivikṣe vivigbhyām vivigbhyaḥ
Ablativevivikṣaḥ vivigbhyām vivigbhyaḥ
Genitivevivikṣaḥ vivikṣoḥ vivikṣām
Locativevivikṣi vivikṣoḥ vivikṣu

Compound vivik -

Adverb -vivik

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria