Declension table of ?vividiṣu_ā

Deva

FeminineSingularDualPlural
Nominativevividiṣu_ā vividiṣu_e vividiṣu_āḥ
Vocativevividiṣu_e vividiṣu_e vividiṣu_āḥ
Accusativevividiṣu_ām vividiṣu_e vividiṣu_āḥ
Instrumentalvividiṣu_ayā vividiṣu_ābhyām vividiṣu_ābhiḥ
Dativevividiṣu_āyai vividiṣu_ābhyām vividiṣu_ābhyaḥ
Ablativevividiṣu_āyāḥ vividiṣu_ābhyām vividiṣu_ābhyaḥ
Genitivevividiṣu_āyāḥ vividiṣu_ayoḥ vividiṣu_ānām
Locativevividiṣu_āyām vividiṣu_ayoḥ vividiṣu_āsu

Adverb -vividiṣu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria