Declension table of ?vividhabhaṅgīkā

Deva

FeminineSingularDualPlural
Nominativevividhabhaṅgīkā vividhabhaṅgīke vividhabhaṅgīkāḥ
Vocativevividhabhaṅgīke vividhabhaṅgīke vividhabhaṅgīkāḥ
Accusativevividhabhaṅgīkām vividhabhaṅgīke vividhabhaṅgīkāḥ
Instrumentalvividhabhaṅgīkayā vividhabhaṅgīkābhyām vividhabhaṅgīkābhiḥ
Dativevividhabhaṅgīkāyai vividhabhaṅgīkābhyām vividhabhaṅgīkābhyaḥ
Ablativevividhabhaṅgīkāyāḥ vividhabhaṅgīkābhyām vividhabhaṅgīkābhyaḥ
Genitivevividhabhaṅgīkāyāḥ vividhabhaṅgīkayoḥ vividhabhaṅgīkānām
Locativevividhabhaṅgīkāyām vividhabhaṅgīkayoḥ vividhabhaṅgīkāsu

Adverb -vividhabhaṅgīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria