Declension table of ?viviṣṭi

Deva

FeminineSingularDualPlural
Nominativeviviṣṭiḥ viviṣṭī viviṣṭayaḥ
Vocativeviviṣṭe viviṣṭī viviṣṭayaḥ
Accusativeviviṣṭim viviṣṭī viviṣṭīḥ
Instrumentalviviṣṭyā viviṣṭibhyām viviṣṭibhiḥ
Dativeviviṣṭyai viviṣṭaye viviṣṭibhyām viviṣṭibhyaḥ
Ablativeviviṣṭyāḥ viviṣṭeḥ viviṣṭibhyām viviṣṭibhyaḥ
Genitiveviviṣṭyāḥ viviṣṭeḥ viviṣṭyoḥ viviṣṭīnām
Locativeviviṣṭyām viviṣṭau viviṣṭyoḥ viviṣṭiṣu

Compound viviṣṭi -

Adverb -viviṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria