Declension table of ?vivekarahitā

Deva

FeminineSingularDualPlural
Nominativevivekarahitā vivekarahite vivekarahitāḥ
Vocativevivekarahite vivekarahite vivekarahitāḥ
Accusativevivekarahitām vivekarahite vivekarahitāḥ
Instrumentalvivekarahitayā vivekarahitābhyām vivekarahitābhiḥ
Dativevivekarahitāyai vivekarahitābhyām vivekarahitābhyaḥ
Ablativevivekarahitāyāḥ vivekarahitābhyām vivekarahitābhyaḥ
Genitivevivekarahitāyāḥ vivekarahitayoḥ vivekarahitānām
Locativevivekarahitāyām vivekarahitayoḥ vivekarahitāsu

Adverb -vivekarahitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria