Declension table of ?vivekarahita

Deva

NeuterSingularDualPlural
Nominativevivekarahitam vivekarahite vivekarahitāni
Vocativevivekarahita vivekarahite vivekarahitāni
Accusativevivekarahitam vivekarahite vivekarahitāni
Instrumentalvivekarahitena vivekarahitābhyām vivekarahitaiḥ
Dativevivekarahitāya vivekarahitābhyām vivekarahitebhyaḥ
Ablativevivekarahitāt vivekarahitābhyām vivekarahitebhyaḥ
Genitivevivekarahitasya vivekarahitayoḥ vivekarahitānām
Locativevivekarahite vivekarahitayoḥ vivekarahiteṣu

Compound vivekarahita -

Adverb -vivekarahitam -vivekarahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria