Declension table of ?vivekamantharatā

Deva

FeminineSingularDualPlural
Nominativevivekamantharatā vivekamantharate vivekamantharatāḥ
Vocativevivekamantharate vivekamantharate vivekamantharatāḥ
Accusativevivekamantharatām vivekamantharate vivekamantharatāḥ
Instrumentalvivekamantharatayā vivekamantharatābhyām vivekamantharatābhiḥ
Dativevivekamantharatāyai vivekamantharatābhyām vivekamantharatābhyaḥ
Ablativevivekamantharatāyāḥ vivekamantharatābhyām vivekamantharatābhyaḥ
Genitivevivekamantharatāyāḥ vivekamantharatayoḥ vivekamantharatānām
Locativevivekamantharatāyām vivekamantharatayoḥ vivekamantharatāsu

Adverb -vivekamantharatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria