Declension table of ?vivekacandrodaya

Deva

MasculineSingularDualPlural
Nominativevivekacandrodayaḥ vivekacandrodayau vivekacandrodayāḥ
Vocativevivekacandrodaya vivekacandrodayau vivekacandrodayāḥ
Accusativevivekacandrodayam vivekacandrodayau vivekacandrodayān
Instrumentalvivekacandrodayena vivekacandrodayābhyām vivekacandrodayaiḥ vivekacandrodayebhiḥ
Dativevivekacandrodayāya vivekacandrodayābhyām vivekacandrodayebhyaḥ
Ablativevivekacandrodayāt vivekacandrodayābhyām vivekacandrodayebhyaḥ
Genitivevivekacandrodayasya vivekacandrodayayoḥ vivekacandrodayānām
Locativevivekacandrodaye vivekacandrodayayoḥ vivekacandrodayeṣu

Compound vivekacandrodaya -

Adverb -vivekacandrodayam -vivekacandrodayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria