Declension table of ?vivecya

Deva

MasculineSingularDualPlural
Nominativevivecyaḥ vivecyau vivecyāḥ
Vocativevivecya vivecyau vivecyāḥ
Accusativevivecyam vivecyau vivecyān
Instrumentalvivecyena vivecyābhyām vivecyaiḥ vivecyebhiḥ
Dativevivecyāya vivecyābhyām vivecyebhyaḥ
Ablativevivecyāt vivecyābhyām vivecyebhyaḥ
Genitivevivecyasya vivecyayoḥ vivecyānām
Locativevivecye vivecyayoḥ vivecyeṣu

Compound vivecya -

Adverb -vivecyam -vivecyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria