Declension table of ?vivecita

Deva

NeuterSingularDualPlural
Nominativevivecitam vivecite vivecitāni
Vocativevivecita vivecite vivecitāni
Accusativevivecitam vivecite vivecitāni
Instrumentalvivecitena vivecitābhyām vivecitaiḥ
Dativevivecitāya vivecitābhyām vivecitebhyaḥ
Ablativevivecitāt vivecitābhyām vivecitebhyaḥ
Genitivevivecitasya vivecitayoḥ vivecitānām
Locativevivecite vivecitayoḥ viveciteṣu

Compound vivecita -

Adverb -vivecitam -vivecitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria