Declension table of ?vivañciṣu

Deva

NeuterSingularDualPlural
Nominativevivañciṣu vivañciṣuṇī vivañciṣūṇi
Vocativevivañciṣu vivañciṣuṇī vivañciṣūṇi
Accusativevivañciṣu vivañciṣuṇī vivañciṣūṇi
Instrumentalvivañciṣuṇā vivañciṣubhyām vivañciṣubhiḥ
Dativevivañciṣuṇe vivañciṣubhyām vivañciṣubhyaḥ
Ablativevivañciṣuṇaḥ vivañciṣubhyām vivañciṣubhyaḥ
Genitivevivañciṣuṇaḥ vivañciṣuṇoḥ vivañciṣūṇām
Locativevivañciṣuṇi vivañciṣuṇoḥ vivañciṣuṣu

Compound vivañciṣu -

Adverb -vivañciṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria