Declension table of ?vivañciṣu

Deva

MasculineSingularDualPlural
Nominativevivañciṣuḥ vivañciṣū vivañciṣavaḥ
Vocativevivañciṣo vivañciṣū vivañciṣavaḥ
Accusativevivañciṣum vivañciṣū vivañciṣūn
Instrumentalvivañciṣuṇā vivañciṣubhyām vivañciṣubhiḥ
Dativevivañciṣave vivañciṣubhyām vivañciṣubhyaḥ
Ablativevivañciṣoḥ vivañciṣubhyām vivañciṣubhyaḥ
Genitivevivañciṣoḥ vivañciṣvoḥ vivañciṣūṇām
Locativevivañciṣau vivañciṣvoḥ vivañciṣuṣu

Compound vivañciṣu -

Adverb -vivañciṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria