Declension table of ?vivatsu

Deva

MasculineSingularDualPlural
Nominativevivatsuḥ vivatsū vivatsavaḥ
Vocativevivatso vivatsū vivatsavaḥ
Accusativevivatsum vivatsū vivatsūn
Instrumentalvivatsunā vivatsubhyām vivatsubhiḥ
Dativevivatsave vivatsubhyām vivatsubhyaḥ
Ablativevivatsoḥ vivatsubhyām vivatsubhyaḥ
Genitivevivatsoḥ vivatsvoḥ vivatsūnām
Locativevivatsau vivatsvoḥ vivatsuṣu

Compound vivatsu -

Adverb -vivatsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria