Declension table of ?vivasvatsuta

Deva

MasculineSingularDualPlural
Nominativevivasvatsutaḥ vivasvatsutau vivasvatsutāḥ
Vocativevivasvatsuta vivasvatsutau vivasvatsutāḥ
Accusativevivasvatsutam vivasvatsutau vivasvatsutān
Instrumentalvivasvatsutena vivasvatsutābhyām vivasvatsutaiḥ vivasvatsutebhiḥ
Dativevivasvatsutāya vivasvatsutābhyām vivasvatsutebhyaḥ
Ablativevivasvatsutāt vivasvatsutābhyām vivasvatsutebhyaḥ
Genitivevivasvatsutasya vivasvatsutayoḥ vivasvatsutānām
Locativevivasvatsute vivasvatsutayoḥ vivasvatsuteṣu

Compound vivasvatsuta -

Adverb -vivasvatsutam -vivasvatsutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria