Declension table of vivasvat

Deva

MasculineSingularDualPlural
Nominativevivasvān vivasvantau vivasvantaḥ
Vocativevivasvan vivasvantau vivasvantaḥ
Accusativevivasvantam vivasvantau vivasvataḥ
Instrumentalvivasvatā vivasvadbhyām vivasvadbhiḥ
Dativevivasvate vivasvadbhyām vivasvadbhyaḥ
Ablativevivasvataḥ vivasvadbhyām vivasvadbhyaḥ
Genitivevivasvataḥ vivasvatoḥ vivasvatām
Locativevivasvati vivasvatoḥ vivasvatsu

Compound vivasvat -

Adverb -vivasvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria