Declension table of ?vivasvadvātā

Deva

FeminineSingularDualPlural
Nominativevivasvadvātā vivasvadvāte vivasvadvātāḥ
Vocativevivasvadvāte vivasvadvāte vivasvadvātāḥ
Accusativevivasvadvātām vivasvadvāte vivasvadvātāḥ
Instrumentalvivasvadvātayā vivasvadvātābhyām vivasvadvātābhiḥ
Dativevivasvadvātāyai vivasvadvātābhyām vivasvadvātābhyaḥ
Ablativevivasvadvātāyāḥ vivasvadvātābhyām vivasvadvātābhyaḥ
Genitivevivasvadvātāyāḥ vivasvadvātayoḥ vivasvadvātānām
Locativevivasvadvātāyām vivasvadvātayoḥ vivasvadvātāsu

Adverb -vivasvadvātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria