Declension table of ?vivarūtha

Deva

NeuterSingularDualPlural
Nominativevivarūtham vivarūthe vivarūthāni
Vocativevivarūtha vivarūthe vivarūthāni
Accusativevivarūtham vivarūthe vivarūthāni
Instrumentalvivarūthena vivarūthābhyām vivarūthaiḥ
Dativevivarūthāya vivarūthābhyām vivarūthebhyaḥ
Ablativevivarūthāt vivarūthābhyām vivarūthebhyaḥ
Genitivevivarūthasya vivarūthayoḥ vivarūthānām
Locativevivarūthe vivarūthayoḥ vivarūtheṣu

Compound vivarūtha -

Adverb -vivarūtham -vivarūthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria