Declension table of ?vivarjanīya

Deva

MasculineSingularDualPlural
Nominativevivarjanīyaḥ vivarjanīyau vivarjanīyāḥ
Vocativevivarjanīya vivarjanīyau vivarjanīyāḥ
Accusativevivarjanīyam vivarjanīyau vivarjanīyān
Instrumentalvivarjanīyena vivarjanīyābhyām vivarjanīyaiḥ vivarjanīyebhiḥ
Dativevivarjanīyāya vivarjanīyābhyām vivarjanīyebhyaḥ
Ablativevivarjanīyāt vivarjanīyābhyām vivarjanīyebhyaḥ
Genitivevivarjanīyasya vivarjanīyayoḥ vivarjanīyānām
Locativevivarjanīye vivarjanīyayoḥ vivarjanīyeṣu

Compound vivarjanīya -

Adverb -vivarjanīyam -vivarjanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria