Declension table of ?vivardhin

Deva

NeuterSingularDualPlural
Nominativevivardhi vivardhinī vivardhīni
Vocativevivardhin vivardhi vivardhinī vivardhīni
Accusativevivardhi vivardhinī vivardhīni
Instrumentalvivardhinā vivardhibhyām vivardhibhiḥ
Dativevivardhine vivardhibhyām vivardhibhyaḥ
Ablativevivardhinaḥ vivardhibhyām vivardhibhyaḥ
Genitivevivardhinaḥ vivardhinoḥ vivardhinām
Locativevivardhini vivardhinoḥ vivardhiṣu

Compound vivardhi -

Adverb -vivardhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria