Declension table of ?vivaraṇopanyāsa

Deva

MasculineSingularDualPlural
Nominativevivaraṇopanyāsaḥ vivaraṇopanyāsau vivaraṇopanyāsāḥ
Vocativevivaraṇopanyāsa vivaraṇopanyāsau vivaraṇopanyāsāḥ
Accusativevivaraṇopanyāsam vivaraṇopanyāsau vivaraṇopanyāsān
Instrumentalvivaraṇopanyāsena vivaraṇopanyāsābhyām vivaraṇopanyāsaiḥ vivaraṇopanyāsebhiḥ
Dativevivaraṇopanyāsāya vivaraṇopanyāsābhyām vivaraṇopanyāsebhyaḥ
Ablativevivaraṇopanyāsāt vivaraṇopanyāsābhyām vivaraṇopanyāsebhyaḥ
Genitivevivaraṇopanyāsasya vivaraṇopanyāsayoḥ vivaraṇopanyāsānām
Locativevivaraṇopanyāse vivaraṇopanyāsayoḥ vivaraṇopanyāseṣu

Compound vivaraṇopanyāsa -

Adverb -vivaraṇopanyāsam -vivaraṇopanyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria