Declension table of vivaraṇaprameyasaṅgraha

Deva

MasculineSingularDualPlural
Nominativevivaraṇaprameyasaṅgrahaḥ vivaraṇaprameyasaṅgrahau vivaraṇaprameyasaṅgrahāḥ
Vocativevivaraṇaprameyasaṅgraha vivaraṇaprameyasaṅgrahau vivaraṇaprameyasaṅgrahāḥ
Accusativevivaraṇaprameyasaṅgraham vivaraṇaprameyasaṅgrahau vivaraṇaprameyasaṅgrahān
Instrumentalvivaraṇaprameyasaṅgraheṇa vivaraṇaprameyasaṅgrahābhyām vivaraṇaprameyasaṅgrahaiḥ vivaraṇaprameyasaṅgrahebhiḥ
Dativevivaraṇaprameyasaṅgrahāya vivaraṇaprameyasaṅgrahābhyām vivaraṇaprameyasaṅgrahebhyaḥ
Ablativevivaraṇaprameyasaṅgrahāt vivaraṇaprameyasaṅgrahābhyām vivaraṇaprameyasaṅgrahebhyaḥ
Genitivevivaraṇaprameyasaṅgrahasya vivaraṇaprameyasaṅgrahayoḥ vivaraṇaprameyasaṅgrahāṇām
Locativevivaraṇaprameyasaṅgrahe vivaraṇaprameyasaṅgrahayoḥ vivaraṇaprameyasaṅgraheṣu

Compound vivaraṇaprameyasaṅgraha -

Adverb -vivaraṇaprameyasaṅgraham -vivaraṇaprameyasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria