Declension table of ?vivaraṇabhāvaprakāśikā

Deva

FeminineSingularDualPlural
Nominativevivaraṇabhāvaprakāśikā vivaraṇabhāvaprakāśike vivaraṇabhāvaprakāśikāḥ
Vocativevivaraṇabhāvaprakāśike vivaraṇabhāvaprakāśike vivaraṇabhāvaprakāśikāḥ
Accusativevivaraṇabhāvaprakāśikām vivaraṇabhāvaprakāśike vivaraṇabhāvaprakāśikāḥ
Instrumentalvivaraṇabhāvaprakāśikayā vivaraṇabhāvaprakāśikābhyām vivaraṇabhāvaprakāśikābhiḥ
Dativevivaraṇabhāvaprakāśikāyai vivaraṇabhāvaprakāśikābhyām vivaraṇabhāvaprakāśikābhyaḥ
Ablativevivaraṇabhāvaprakāśikāyāḥ vivaraṇabhāvaprakāśikābhyām vivaraṇabhāvaprakāśikābhyaḥ
Genitivevivaraṇabhāvaprakāśikāyāḥ vivaraṇabhāvaprakāśikayoḥ vivaraṇabhāvaprakāśikānām
Locativevivaraṇabhāvaprakāśikāyām vivaraṇabhāvaprakāśikayoḥ vivaraṇabhāvaprakāśikāsu

Adverb -vivaraṇabhāvaprakāśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria